A 1116-51 Gajendramokṣastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1116/51
Title: Gajendramokṣastotra
Dimensions: 15 x 10.4 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1740
Acc No.: NAK 6/2121
Remarks:


Reel No. A 1116-51 Inventory No. 93812

Title Gajendramokṣastotra

Remarks ascribed to the Mahābhārataśāntiparvan

Subject Mahābhārata Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 15.0 x 10.4 cm

Folios 32

Lines per Folio 6

Foliation figures in the upper left-hand margin under the abbreviation gajeṃ. and in the lower right-hand margin under the word śrī on te verso

Date of Copying ŚS 1740

Place of Deposit NAK

Accession No. 6/2121

Manuscript Features

atha gajeṃdramokṣaprāraṃbhaḥ

|| iti gajeṃdramokṣasamāptaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ śatānīka uvāca ||

mayā hi devadevasya viṣṇor amitatejasaḥ ||

śrutāḥ saṃśrūtayaḥ sarvā gadatas tava suvrata || 1 ||

yadi prasanno bhagavān anugrāhyo smi vā yadi ||

tad ahaṃ śrotum icchāmi nṛṇāṃ duḥsvapnanāśanaṃ || 2 ||

svapnādiṣu mahābhāga dṛśyaṃte ye śubhāśubhāḥ ||

phalāni ca prayacchaṃti tadguṇāny eva bhārgava || 3 ||

tādṛkpuṇyaṃ pavitraṃ c nṛṇām atiśubhapradaṃ ||

duṣṭasvapnopaśamanaṃ tan me vistaraśo(!) vada || 4 ||

śaunaka uvāca

idam eva mahābhāga pṛṣṭavāṃś ca pitāmahaṃ ||

bhīṣmaṃ dharmaśṛtāṃ śreṣṭhaṃ dharmaputro yudhiṣṭhiraḥ || 5 ||

ādyaṃ pu[[ru]]ṣam īśānaṃ puruhūtaṃ purātanaṃ ||

ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanaṃ || 6 || (fol. 1v1–2r4)

End

namo brahmyaṇyadevāya gobrāhmaṇahitāya ca ||

jagaddhitāya kṛṣṇāya goviṃdāya namo namaḥ || || 49 ||

ākāśāt patitaṃ toyaṃ yathā gacchati sāgaraṃ ||

sarvadeva(!) namaskāraḥ keśavaṃ pratigacchati || 50 ||

vede rāmāyaṇe caiva purāṇe bhārate tathā ||

ādau madhye ca aṃte ca hariḥ sarvatra gīyate || 51 ||

sarvaratnamayo meruḥ sarvāścaryamayaṃ nabhaḥ ||

sarvatīrthamayī gaṃgā sarvadevamayo hariḥ || 52 || 

gītāsahasranāmaivas(!) tava rājo hy anusmṛtiḥ ||

gajeṃdramokṣaṇaṃ caiva paṃcaratnāni bhārate || 53 || (fol. 30v3–31v2)

Colophon

iti śrīmanmahābhārate śatasāhasra(!) saṃhitāyāṃ vaiyyāsikyāṃ śāṃtiparvaṇi mokṣadharme bhīṣmayudhiṣṭhirasaṃvāde gajeṃdramokṣastotraṃ saṃpūrṇaṃ ||

śrīkṛṣṇārpaṇam astu ||

śubhaṃ bhavatu ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || 1 ||

śake 1740 bahudhānyanāmasaṃvatsare āṣāḍhavadya(!) samptamī(!) pustakaṃ samāptaṃ || ||        || śrī || ❁ || (fol. 31v2–32r5)

Microfilm Details

Reel No. A 1116/51

Date of Filming 21-07-1986

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by RK

Date 12-09-2007

Bibliography