A 1116-51 Gajendramokṣastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1116/51
Title: Gajendramokṣastotra
Dimensions: 15 x 10.4 cm x 32 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1740
Acc No.: NAK 6/2121
Remarks:
Reel No. A 1116-51 Inventory No. 93812
Title Gajendramokṣastotra
Remarks ascribed to the Mahābhārataśāntiparvan
Subject Mahābhārata Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 15.0 x 10.4 cm
Folios 32
Lines per Folio 6
Foliation figures in the upper left-hand margin under the abbreviation gajeṃ. and in the lower right-hand margin under the word śrī on te verso
Date of Copying ŚS 1740
Place of Deposit NAK
Accession No. 6/2121
Manuscript Features
atha gajeṃdramokṣaprāraṃbhaḥ
|| iti gajeṃdramokṣasamāptaḥ ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
oṃ śatānīka uvāca ||
mayā hi devadevasya viṣṇor amitatejasaḥ ||
śrutāḥ saṃśrūtayaḥ sarvā gadatas tava suvrata || 1 ||
yadi prasanno bhagavān anugrāhyo smi vā yadi ||
tad ahaṃ śrotum icchāmi nṛṇāṃ duḥsvapnanāśanaṃ || 2 ||
svapnādiṣu mahābhāga dṛśyaṃte ye śubhāśubhāḥ ||
phalāni ca prayacchaṃti tadguṇāny eva bhārgava || 3 ||
tādṛkpuṇyaṃ pavitraṃ c nṛṇām atiśubhapradaṃ ||
duṣṭasvapnopaśamanaṃ tan me vistaraśo(!) vada || 4 ||
śaunaka uvāca
idam eva mahābhāga pṛṣṭavāṃś ca pitāmahaṃ ||
bhīṣmaṃ dharmaśṛtāṃ śreṣṭhaṃ dharmaputro yudhiṣṭhiraḥ || 5 ||
ādyaṃ pu[[ru]]ṣam īśānaṃ puruhūtaṃ purātanaṃ ||
ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanaṃ || 6 || (fol. 1v1–2r4)
End
namo brahmyaṇyadevāya gobrāhmaṇahitāya ca ||
jagaddhitāya kṛṣṇāya goviṃdāya namo namaḥ || || 49 ||
ākāśāt patitaṃ toyaṃ yathā gacchati sāgaraṃ ||
sarvadeva(!) namaskāraḥ keśavaṃ pratigacchati || 50 ||
vede rāmāyaṇe caiva purāṇe bhārate tathā ||
ādau madhye ca aṃte ca hariḥ sarvatra gīyate || 51 ||
sarvaratnamayo meruḥ sarvāścaryamayaṃ nabhaḥ ||
sarvatīrthamayī gaṃgā sarvadevamayo hariḥ || 52 ||
gītāsahasranāmaivas(!) tava rājo hy anusmṛtiḥ ||
gajeṃdramokṣaṇaṃ caiva paṃcaratnāni bhārate || 53 || (fol. 30v3–31v2)
Colophon
iti śrīmanmahābhārate śatasāhasra(!) saṃhitāyāṃ vaiyyāsikyāṃ śāṃtiparvaṇi mokṣadharme bhīṣmayudhiṣṭhirasaṃvāde gajeṃdramokṣastotraṃ saṃpūrṇaṃ ||
śrīkṛṣṇārpaṇam astu ||
śubhaṃ bhavatu ||
yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā mama doṣo na vidyate || 1 ||
śake 1740 bahudhānyanāmasaṃvatsare āṣāḍhavadya(!) samptamī(!) pustakaṃ samāptaṃ || || || śrī || ❁ || (fol. 31v2–32r5)
Microfilm Details
Reel No. A 1116/51
Date of Filming 21-07-1986
Exposures 35
Used Copy Kathmandu
Type of Film positive
Catalogued by RK
Date 12-09-2007
Bibliography